Declension table of ?kṣajitavya

Deva

MasculineSingularDualPlural
Nominativekṣajitavyaḥ kṣajitavyau kṣajitavyāḥ
Vocativekṣajitavya kṣajitavyau kṣajitavyāḥ
Accusativekṣajitavyam kṣajitavyau kṣajitavyān
Instrumentalkṣajitavyena kṣajitavyābhyām kṣajitavyaiḥ kṣajitavyebhiḥ
Dativekṣajitavyāya kṣajitavyābhyām kṣajitavyebhyaḥ
Ablativekṣajitavyāt kṣajitavyābhyām kṣajitavyebhyaḥ
Genitivekṣajitavyasya kṣajitavyayoḥ kṣajitavyānām
Locativekṣajitavye kṣajitavyayoḥ kṣajitavyeṣu

Compound kṣajitavya -

Adverb -kṣajitavyam -kṣajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria