Declension table of ?kṣājya

Deva

NeuterSingularDualPlural
Nominativekṣājyam kṣājye kṣājyāni
Vocativekṣājya kṣājye kṣājyāni
Accusativekṣājyam kṣājye kṣājyāni
Instrumentalkṣājyena kṣājyābhyām kṣājyaiḥ
Dativekṣājyāya kṣājyābhyām kṣājyebhyaḥ
Ablativekṣājyāt kṣājyābhyām kṣājyebhyaḥ
Genitivekṣājyasya kṣājyayoḥ kṣājyānām
Locativekṣājye kṣājyayoḥ kṣājyeṣu

Compound kṣājya -

Adverb -kṣājyam -kṣājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria