Declension table of ?kṣaktavatī

Deva

FeminineSingularDualPlural
Nominativekṣaktavatī kṣaktavatyau kṣaktavatyaḥ
Vocativekṣaktavati kṣaktavatyau kṣaktavatyaḥ
Accusativekṣaktavatīm kṣaktavatyau kṣaktavatīḥ
Instrumentalkṣaktavatyā kṣaktavatībhyām kṣaktavatībhiḥ
Dativekṣaktavatyai kṣaktavatībhyām kṣaktavatībhyaḥ
Ablativekṣaktavatyāḥ kṣaktavatībhyām kṣaktavatībhyaḥ
Genitivekṣaktavatyāḥ kṣaktavatyoḥ kṣaktavatīnām
Locativekṣaktavatyām kṣaktavatyoḥ kṣaktavatīṣu

Compound kṣaktavati - kṣaktavatī -

Adverb -kṣaktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria