Declension table of ?kṣajitavyā

Deva

FeminineSingularDualPlural
Nominativekṣajitavyā kṣajitavye kṣajitavyāḥ
Vocativekṣajitavye kṣajitavye kṣajitavyāḥ
Accusativekṣajitavyām kṣajitavye kṣajitavyāḥ
Instrumentalkṣajitavyayā kṣajitavyābhyām kṣajitavyābhiḥ
Dativekṣajitavyāyai kṣajitavyābhyām kṣajitavyābhyaḥ
Ablativekṣajitavyāyāḥ kṣajitavyābhyām kṣajitavyābhyaḥ
Genitivekṣajitavyāyāḥ kṣajitavyayoḥ kṣajitavyānām
Locativekṣajitavyāyām kṣajitavyayoḥ kṣajitavyāsu

Adverb -kṣajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria