Declension table of ?kṣajiṣyat

Deva

MasculineSingularDualPlural
Nominativekṣajiṣyan kṣajiṣyantau kṣajiṣyantaḥ
Vocativekṣajiṣyan kṣajiṣyantau kṣajiṣyantaḥ
Accusativekṣajiṣyantam kṣajiṣyantau kṣajiṣyataḥ
Instrumentalkṣajiṣyatā kṣajiṣyadbhyām kṣajiṣyadbhiḥ
Dativekṣajiṣyate kṣajiṣyadbhyām kṣajiṣyadbhyaḥ
Ablativekṣajiṣyataḥ kṣajiṣyadbhyām kṣajiṣyadbhyaḥ
Genitivekṣajiṣyataḥ kṣajiṣyatoḥ kṣajiṣyatām
Locativekṣajiṣyati kṣajiṣyatoḥ kṣajiṣyatsu

Compound kṣajiṣyat -

Adverb -kṣajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria