Declension table of ?cakṣajuṣī

Deva

FeminineSingularDualPlural
Nominativecakṣajuṣī cakṣajuṣyau cakṣajuṣyaḥ
Vocativecakṣajuṣi cakṣajuṣyau cakṣajuṣyaḥ
Accusativecakṣajuṣīm cakṣajuṣyau cakṣajuṣīḥ
Instrumentalcakṣajuṣyā cakṣajuṣībhyām cakṣajuṣībhiḥ
Dativecakṣajuṣyai cakṣajuṣībhyām cakṣajuṣībhyaḥ
Ablativecakṣajuṣyāḥ cakṣajuṣībhyām cakṣajuṣībhyaḥ
Genitivecakṣajuṣyāḥ cakṣajuṣyoḥ cakṣajuṣīṇām
Locativecakṣajuṣyām cakṣajuṣyoḥ cakṣajuṣīṣu

Compound cakṣajuṣi - cakṣajuṣī -

Adverb -cakṣajuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria