Declension table of ?kṣajamāna

Deva

NeuterSingularDualPlural
Nominativekṣajamānam kṣajamāne kṣajamānāni
Vocativekṣajamāna kṣajamāne kṣajamānāni
Accusativekṣajamānam kṣajamāne kṣajamānāni
Instrumentalkṣajamānena kṣajamānābhyām kṣajamānaiḥ
Dativekṣajamānāya kṣajamānābhyām kṣajamānebhyaḥ
Ablativekṣajamānāt kṣajamānābhyām kṣajamānebhyaḥ
Genitivekṣajamānasya kṣajamānayoḥ kṣajamānānām
Locativekṣajamāne kṣajamānayoḥ kṣajamāneṣu

Compound kṣajamāna -

Adverb -kṣajamānam -kṣajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria