Declension table of ?kṣajat

Deva

MasculineSingularDualPlural
Nominativekṣajan kṣajantau kṣajantaḥ
Vocativekṣajan kṣajantau kṣajantaḥ
Accusativekṣajantam kṣajantau kṣajataḥ
Instrumentalkṣajatā kṣajadbhyām kṣajadbhiḥ
Dativekṣajate kṣajadbhyām kṣajadbhyaḥ
Ablativekṣajataḥ kṣajadbhyām kṣajadbhyaḥ
Genitivekṣajataḥ kṣajatoḥ kṣajatām
Locativekṣajati kṣajatoḥ kṣajatsu

Compound kṣajat -

Adverb -kṣajantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria