Declension table of ?cakṣajvas

Deva

MasculineSingularDualPlural
Nominativecakṣajvān cakṣajvāṃsau cakṣajvāṃsaḥ
Vocativecakṣajvan cakṣajvāṃsau cakṣajvāṃsaḥ
Accusativecakṣajvāṃsam cakṣajvāṃsau cakṣajuṣaḥ
Instrumentalcakṣajuṣā cakṣajvadbhyām cakṣajvadbhiḥ
Dativecakṣajuṣe cakṣajvadbhyām cakṣajvadbhyaḥ
Ablativecakṣajuṣaḥ cakṣajvadbhyām cakṣajvadbhyaḥ
Genitivecakṣajuṣaḥ cakṣajuṣoḥ cakṣajuṣām
Locativecakṣajuṣi cakṣajuṣoḥ cakṣajvatsu

Compound cakṣajvat -

Adverb -cakṣajvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria