Declension table of ?kṣajiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣajiṣyat kṣajiṣyantī kṣajiṣyatī kṣajiṣyanti
Vocativekṣajiṣyat kṣajiṣyantī kṣajiṣyatī kṣajiṣyanti
Accusativekṣajiṣyat kṣajiṣyantī kṣajiṣyatī kṣajiṣyanti
Instrumentalkṣajiṣyatā kṣajiṣyadbhyām kṣajiṣyadbhiḥ
Dativekṣajiṣyate kṣajiṣyadbhyām kṣajiṣyadbhyaḥ
Ablativekṣajiṣyataḥ kṣajiṣyadbhyām kṣajiṣyadbhyaḥ
Genitivekṣajiṣyataḥ kṣajiṣyatoḥ kṣajiṣyatām
Locativekṣajiṣyati kṣajiṣyatoḥ kṣajiṣyatsu

Adverb -kṣajiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria