Declension table of ?kṣajitavya

Deva

NeuterSingularDualPlural
Nominativekṣajitavyam kṣajitavye kṣajitavyāni
Vocativekṣajitavya kṣajitavye kṣajitavyāni
Accusativekṣajitavyam kṣajitavye kṣajitavyāni
Instrumentalkṣajitavyena kṣajitavyābhyām kṣajitavyaiḥ
Dativekṣajitavyāya kṣajitavyābhyām kṣajitavyebhyaḥ
Ablativekṣajitavyāt kṣajitavyābhyām kṣajitavyebhyaḥ
Genitivekṣajitavyasya kṣajitavyayoḥ kṣajitavyānām
Locativekṣajitavye kṣajitavyayoḥ kṣajitavyeṣu

Compound kṣajitavya -

Adverb -kṣajitavyam -kṣajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria