Conjugation tables of yu_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstyucchāmi yucchāvaḥ yucchāmaḥ
Secondyucchasi yucchathaḥ yucchatha
Thirdyucchati yucchataḥ yucchanti


PassiveSingularDualPlural
Firstyūye yūyāvahe yūyāmahe
Secondyūyase yūyethe yūyadhve
Thirdyūyate yūyete yūyante


Imperfect

ActiveSingularDualPlural
Firstayuccham ayucchāva ayucchāma
Secondayucchaḥ ayucchatam ayucchata
Thirdayucchat ayucchatām ayucchan


PassiveSingularDualPlural
Firstayūye ayūyāvahi ayūyāmahi
Secondayūyathāḥ ayūyethām ayūyadhvam
Thirdayūyata ayūyetām ayūyanta


Optative

ActiveSingularDualPlural
Firstyuccheyam yuccheva yucchema
Secondyuccheḥ yucchetam yuccheta
Thirdyucchet yucchetām yuccheyuḥ


PassiveSingularDualPlural
Firstyūyeya yūyevahi yūyemahi
Secondyūyethāḥ yūyeyāthām yūyedhvam
Thirdyūyeta yūyeyātām yūyeran


Imperative

ActiveSingularDualPlural
Firstyucchāni yucchāva yucchāma
Secondyuccha yucchatam yucchata
Thirdyucchatu yucchatām yucchantu


MiddleSingularDualPlural
First
Secondyuyudhvam
Third


PassiveSingularDualPlural
Firstyūyai yūyāvahai yūyāmahai
Secondyūyasva yūyethām yūyadhvam
Thirdyūyatām yūyetām yūyantām


Future

ActiveSingularDualPlural
Firstyaviṣyāmi yaviṣyāvaḥ yaviṣyāmaḥ
Secondyaviṣyasi yaviṣyathaḥ yaviṣyatha
Thirdyaviṣyati yaviṣyataḥ yaviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstyavitāsmi yavitāsvaḥ yavitāsmaḥ
Secondyavitāsi yavitāsthaḥ yavitāstha
Thirdyavitā yavitārau yavitāraḥ


Perfect

ActiveSingularDualPlural
Firstyuyāva yuyava yuyuva yuyaviva yuyuma yuyavima
Secondyuyotha yuyavitha yuyuvathuḥ yuyuva
Thirdyuyāva yuyuvatuḥ yuyuvuḥ


Benedictive

ActiveSingularDualPlural
Firstyūyāsam yūyāsva yūyāsma
Secondyūyāḥ yūyāstam yūyāsta
Thirdyūyāt yūyāstām yūyāsuḥ

Participles

Past Passive Participle
yuta m. n. yutā f.

Past Active Participle
yutavat m. n. yutavatī f.

Present Active Participle
yucchat m. n. yucchantī f.

Present Passive Participle
yūyamāna m. n. yūyamānā f.

Future Active Participle
yaviṣyat m. n. yaviṣyantī f.

Future Passive Participle
yavitavya m. n. yavitavyā f.

Perfect Active Participle
yuyuvas m. n. yuyūṣī f.

Indeclinable forms

Infinitive
yavitum

Absolutive
yutvā

Absolutive
-yutya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstyāvayāmi yāvayāvaḥ yāvayāmaḥ
Secondyāvayasi yāvayathaḥ yāvayatha
Thirdyāvayati yāvayataḥ yāvayanti


MiddleSingularDualPlural
Firstyāvaye yāvayāvahe yāvayāmahe
Secondyāvayase yāvayethe yāvayadhve
Thirdyāvayate yāvayete yāvayante


PassiveSingularDualPlural
Firstyāvye yāvyāvahe yāvyāmahe
Secondyāvyase yāvyethe yāvyadhve
Thirdyāvyate yāvyete yāvyante


Imperfect

ActiveSingularDualPlural
Firstayāvayam ayāvayāva ayāvayāma
Secondayāvayaḥ ayāvayatam ayāvayata
Thirdayāvayat ayāvayatām ayāvayan


MiddleSingularDualPlural
Firstayāvaye ayāvayāvahi ayāvayāmahi
Secondayāvayathāḥ ayāvayethām ayāvayadhvam
Thirdayāvayata ayāvayetām ayāvayanta


PassiveSingularDualPlural
Firstayāvye ayāvyāvahi ayāvyāmahi
Secondayāvyathāḥ ayāvyethām ayāvyadhvam
Thirdayāvyata ayāvyetām ayāvyanta


Optative

ActiveSingularDualPlural
Firstyāvayeyam yāvayeva yāvayema
Secondyāvayeḥ yāvayetam yāvayeta
Thirdyāvayet yāvayetām yāvayeyuḥ


MiddleSingularDualPlural
Firstyāvayeya yāvayevahi yāvayemahi
Secondyāvayethāḥ yāvayeyāthām yāvayedhvam
Thirdyāvayeta yāvayeyātām yāvayeran


PassiveSingularDualPlural
Firstyāvyeya yāvyevahi yāvyemahi
Secondyāvyethāḥ yāvyeyāthām yāvyedhvam
Thirdyāvyeta yāvyeyātām yāvyeran


Imperative

ActiveSingularDualPlural
Firstyāvayāni yāvayāva yāvayāma
Secondyāvaya yāvayatam yāvayata
Thirdyāvayatu yāvayatām yāvayantu


MiddleSingularDualPlural
Firstyāvayai yāvayāvahai yāvayāmahai
Secondyāvayasva yāvayethām yāvayadhvam
Thirdyāvayatām yāvayetām yāvayantām


PassiveSingularDualPlural
Firstyāvyai yāvyāvahai yāvyāmahai
Secondyāvyasva yāvyethām yāvyadhvam
Thirdyāvyatām yāvyetām yāvyantām


Future

ActiveSingularDualPlural
Firstyāvayiṣyāmi yāvayiṣyāvaḥ yāvayiṣyāmaḥ
Secondyāvayiṣyasi yāvayiṣyathaḥ yāvayiṣyatha
Thirdyāvayiṣyati yāvayiṣyataḥ yāvayiṣyanti


MiddleSingularDualPlural
Firstyāvayiṣye yāvayiṣyāvahe yāvayiṣyāmahe
Secondyāvayiṣyase yāvayiṣyethe yāvayiṣyadhve
Thirdyāvayiṣyate yāvayiṣyete yāvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstyāvayitāsmi yāvayitāsvaḥ yāvayitāsmaḥ
Secondyāvayitāsi yāvayitāsthaḥ yāvayitāstha
Thirdyāvayitā yāvayitārau yāvayitāraḥ

Participles

Past Passive Participle
yāvita m. n. yāvitā f.

Past Active Participle
yāvitavat m. n. yāvitavatī f.

Present Active Participle
yāvayat m. n. yāvayantī f.

Present Middle Participle
yāvayamāna m. n. yāvayamānā f.

Present Passive Participle
yāvyamāna m. n. yāvyamānā f.

Future Active Participle
yāvayiṣyat m. n. yāvayiṣyantī f.

Future Middle Participle
yāvayiṣyamāṇa m. n. yāvayiṣyamāṇā f.

Future Passive Participle
yāvya m. n. yāvyā f.

Future Passive Participle
yāvanīya m. n. yāvanīyā f.

Future Passive Participle
yāvayitavya m. n. yāvayitavyā f.

Indeclinable forms

Infinitive
yāvayitum

Absolutive
yāvayitvā

Absolutive
-yāvya

Periphrastic Perfect
yāvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria