Declension table of ?yucchat

Deva

MasculineSingularDualPlural
Nominativeyucchan yucchantau yucchantaḥ
Vocativeyucchan yucchantau yucchantaḥ
Accusativeyucchantam yucchantau yucchataḥ
Instrumentalyucchatā yucchadbhyām yucchadbhiḥ
Dativeyucchate yucchadbhyām yucchadbhyaḥ
Ablativeyucchataḥ yucchadbhyām yucchadbhyaḥ
Genitiveyucchataḥ yucchatoḥ yucchatām
Locativeyucchati yucchatoḥ yucchatsu

Compound yucchat -

Adverb -yucchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria