Declension table of ?yāvita

Deva

NeuterSingularDualPlural
Nominativeyāvitam yāvite yāvitāni
Vocativeyāvita yāvite yāvitāni
Accusativeyāvitam yāvite yāvitāni
Instrumentalyāvitena yāvitābhyām yāvitaiḥ
Dativeyāvitāya yāvitābhyām yāvitebhyaḥ
Ablativeyāvitāt yāvitābhyām yāvitebhyaḥ
Genitiveyāvitasya yāvitayoḥ yāvitānām
Locativeyāvite yāvitayoḥ yāviteṣu

Compound yāvita -

Adverb -yāvitam -yāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria