Declension table of ?yutavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | yutavat | yutavantī yutavatī | yutavanti |
Vocative | yutavat | yutavantī yutavatī | yutavanti |
Accusative | yutavat | yutavantī yutavatī | yutavanti |
Instrumental | yutavatā | yutavadbhyām | yutavadbhiḥ |
Dative | yutavate | yutavadbhyām | yutavadbhyaḥ |
Ablative | yutavataḥ | yutavadbhyām | yutavadbhyaḥ |
Genitive | yutavataḥ | yutavatoḥ | yutavatām |
Locative | yutavati | yutavatoḥ | yutavatsu |