Declension table of ?yāvayiṣyat

Deva

MasculineSingularDualPlural
Nominativeyāvayiṣyan yāvayiṣyantau yāvayiṣyantaḥ
Vocativeyāvayiṣyan yāvayiṣyantau yāvayiṣyantaḥ
Accusativeyāvayiṣyantam yāvayiṣyantau yāvayiṣyataḥ
Instrumentalyāvayiṣyatā yāvayiṣyadbhyām yāvayiṣyadbhiḥ
Dativeyāvayiṣyate yāvayiṣyadbhyām yāvayiṣyadbhyaḥ
Ablativeyāvayiṣyataḥ yāvayiṣyadbhyām yāvayiṣyadbhyaḥ
Genitiveyāvayiṣyataḥ yāvayiṣyatoḥ yāvayiṣyatām
Locativeyāvayiṣyati yāvayiṣyatoḥ yāvayiṣyatsu

Compound yāvayiṣyat -

Adverb -yāvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria