Declension table of ?yucchantī

Deva

FeminineSingularDualPlural
Nominativeyucchantī yucchantyau yucchantyaḥ
Vocativeyucchanti yucchantyau yucchantyaḥ
Accusativeyucchantīm yucchantyau yucchantīḥ
Instrumentalyucchantyā yucchantībhyām yucchantībhiḥ
Dativeyucchantyai yucchantībhyām yucchantībhyaḥ
Ablativeyucchantyāḥ yucchantībhyām yucchantībhyaḥ
Genitiveyucchantyāḥ yucchantyoḥ yucchantīnām
Locativeyucchantyām yucchantyoḥ yucchantīṣu

Compound yucchanti - yucchantī -

Adverb -yucchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria