Declension table of ?yaviṣyat

Deva

MasculineSingularDualPlural
Nominativeyaviṣyan yaviṣyantau yaviṣyantaḥ
Vocativeyaviṣyan yaviṣyantau yaviṣyantaḥ
Accusativeyaviṣyantam yaviṣyantau yaviṣyataḥ
Instrumentalyaviṣyatā yaviṣyadbhyām yaviṣyadbhiḥ
Dativeyaviṣyate yaviṣyadbhyām yaviṣyadbhyaḥ
Ablativeyaviṣyataḥ yaviṣyadbhyām yaviṣyadbhyaḥ
Genitiveyaviṣyataḥ yaviṣyatoḥ yaviṣyatām
Locativeyaviṣyati yaviṣyatoḥ yaviṣyatsu

Compound yaviṣyat -

Adverb -yaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria