Declension table of ?yāvitavatī

Deva

FeminineSingularDualPlural
Nominativeyāvitavatī yāvitavatyau yāvitavatyaḥ
Vocativeyāvitavati yāvitavatyau yāvitavatyaḥ
Accusativeyāvitavatīm yāvitavatyau yāvitavatīḥ
Instrumentalyāvitavatyā yāvitavatībhyām yāvitavatībhiḥ
Dativeyāvitavatyai yāvitavatībhyām yāvitavatībhyaḥ
Ablativeyāvitavatyāḥ yāvitavatībhyām yāvitavatībhyaḥ
Genitiveyāvitavatyāḥ yāvitavatyoḥ yāvitavatīnām
Locativeyāvitavatyām yāvitavatyoḥ yāvitavatīṣu

Compound yāvitavati - yāvitavatī -

Adverb -yāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria