Declension table of ?yāvya

Deva

MasculineSingularDualPlural
Nominativeyāvyaḥ yāvyau yāvyāḥ
Vocativeyāvya yāvyau yāvyāḥ
Accusativeyāvyam yāvyau yāvyān
Instrumentalyāvyena yāvyābhyām yāvyaiḥ yāvyebhiḥ
Dativeyāvyāya yāvyābhyām yāvyebhyaḥ
Ablativeyāvyāt yāvyābhyām yāvyebhyaḥ
Genitiveyāvyasya yāvyayoḥ yāvyānām
Locativeyāvye yāvyayoḥ yāvyeṣu

Compound yāvya -

Adverb -yāvyam -yāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria