Declension table of ?yāvayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyāvayiṣyantī yāvayiṣyantyau yāvayiṣyantyaḥ
Vocativeyāvayiṣyanti yāvayiṣyantyau yāvayiṣyantyaḥ
Accusativeyāvayiṣyantīm yāvayiṣyantyau yāvayiṣyantīḥ
Instrumentalyāvayiṣyantyā yāvayiṣyantībhyām yāvayiṣyantībhiḥ
Dativeyāvayiṣyantyai yāvayiṣyantībhyām yāvayiṣyantībhyaḥ
Ablativeyāvayiṣyantyāḥ yāvayiṣyantībhyām yāvayiṣyantībhyaḥ
Genitiveyāvayiṣyantyāḥ yāvayiṣyantyoḥ yāvayiṣyantīnām
Locativeyāvayiṣyantyām yāvayiṣyantyoḥ yāvayiṣyantīṣu

Compound yāvayiṣyanti - yāvayiṣyantī -

Adverb -yāvayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria