Declension table of ?yutavat

Deva

MasculineSingularDualPlural
Nominativeyutavān yutavantau yutavantaḥ
Vocativeyutavan yutavantau yutavantaḥ
Accusativeyutavantam yutavantau yutavataḥ
Instrumentalyutavatā yutavadbhyām yutavadbhiḥ
Dativeyutavate yutavadbhyām yutavadbhyaḥ
Ablativeyutavataḥ yutavadbhyām yutavadbhyaḥ
Genitiveyutavataḥ yutavatoḥ yutavatām
Locativeyutavati yutavatoḥ yutavatsu

Compound yutavat -

Adverb -yutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria