Declension table of ?yāvitavat

Deva

MasculineSingularDualPlural
Nominativeyāvitavān yāvitavantau yāvitavantaḥ
Vocativeyāvitavan yāvitavantau yāvitavantaḥ
Accusativeyāvitavantam yāvitavantau yāvitavataḥ
Instrumentalyāvitavatā yāvitavadbhyām yāvitavadbhiḥ
Dativeyāvitavate yāvitavadbhyām yāvitavadbhyaḥ
Ablativeyāvitavataḥ yāvitavadbhyām yāvitavadbhyaḥ
Genitiveyāvitavataḥ yāvitavatoḥ yāvitavatām
Locativeyāvitavati yāvitavatoḥ yāvitavatsu

Compound yāvitavat -

Adverb -yāvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria