Declension table of ?yāvayitavya

Deva

NeuterSingularDualPlural
Nominativeyāvayitavyam yāvayitavye yāvayitavyāni
Vocativeyāvayitavya yāvayitavye yāvayitavyāni
Accusativeyāvayitavyam yāvayitavye yāvayitavyāni
Instrumentalyāvayitavyena yāvayitavyābhyām yāvayitavyaiḥ
Dativeyāvayitavyāya yāvayitavyābhyām yāvayitavyebhyaḥ
Ablativeyāvayitavyāt yāvayitavyābhyām yāvayitavyebhyaḥ
Genitiveyāvayitavyasya yāvayitavyayoḥ yāvayitavyānām
Locativeyāvayitavye yāvayitavyayoḥ yāvayitavyeṣu

Compound yāvayitavya -

Adverb -yāvayitavyam -yāvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria