Conjugation tables of vai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvāyāmi vāyāvaḥ vāyāmaḥ
Secondvāyasi vāyathaḥ vāyatha
Thirdvāyati vāyataḥ vāyanti


MiddleSingularDualPlural
Firstvāye vāyāvahe vāyāmahe
Secondvāyase vāyethe vāyadhve
Thirdvāyate vāyete vāyante


PassiveSingularDualPlural
Firstvīye vīyāvahe vīyāmahe
Secondvīyase vīyethe vīyadhve
Thirdvīyate vīyete vīyante


Imperfect

ActiveSingularDualPlural
Firstavāyam avāyāva avāyāma
Secondavāyaḥ avāyatam avāyata
Thirdavāyat avāyatām avāyan


MiddleSingularDualPlural
Firstavāye avāyāvahi avāyāmahi
Secondavāyathāḥ avāyethām avāyadhvam
Thirdavāyata avāyetām avāyanta


PassiveSingularDualPlural
Firstavīye avīyāvahi avīyāmahi
Secondavīyathāḥ avīyethām avīyadhvam
Thirdavīyata avīyetām avīyanta


Optative

ActiveSingularDualPlural
Firstvāyeyam vāyeva vāyema
Secondvāyeḥ vāyetam vāyeta
Thirdvāyet vāyetām vāyeyuḥ


MiddleSingularDualPlural
Firstvāyeya vāyevahi vāyemahi
Secondvāyethāḥ vāyeyāthām vāyedhvam
Thirdvāyeta vāyeyātām vāyeran


PassiveSingularDualPlural
Firstvīyeya vīyevahi vīyemahi
Secondvīyethāḥ vīyeyāthām vīyedhvam
Thirdvīyeta vīyeyātām vīyeran


Imperative

ActiveSingularDualPlural
Firstvāyāni vāyāva vāyāma
Secondvāya vāyatam vāyata
Thirdvāyatu vāyatām vāyantu


MiddleSingularDualPlural
Firstvāyai vāyāvahai vāyāmahai
Secondvāyasva vāyethām vāyadhvam
Thirdvāyatām vāyetām vāyantām


PassiveSingularDualPlural
Firstvīyai vīyāvahai vīyāmahai
Secondvīyasva vīyethām vīyadhvam
Thirdvīyatām vīyetām vīyantām


Future

ActiveSingularDualPlural
Firstvaiṣyāmi vaiṣyāvaḥ vaiṣyāmaḥ
Secondvaiṣyasi vaiṣyathaḥ vaiṣyatha
Thirdvaiṣyati vaiṣyataḥ vaiṣyanti


MiddleSingularDualPlural
Firstvaiṣye vaiṣyāvahe vaiṣyāmahe
Secondvaiṣyase vaiṣyethe vaiṣyadhve
Thirdvaiṣyate vaiṣyete vaiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvātāsmi vātāsvaḥ vātāsmaḥ
Secondvātāsi vātāsthaḥ vātāstha
Thirdvātā vātārau vātāraḥ


Perfect

ActiveSingularDualPlural
Firstvavau vaviva vavima
Secondvavitha vavātha vavathuḥ vava
Thirdvavau vavatuḥ vavuḥ


MiddleSingularDualPlural
Firstvave vavivahe vavimahe
Secondvaviṣe vavāthe vavidhve
Thirdvave vavāte vavire


Benedictive

ActiveSingularDualPlural
Firstvīyāsam vīyāsva vīyāsma
Secondvīyāḥ vīyāstam vīyāsta
Thirdvīyāt vīyāstām vīyāsuḥ

Participles

Past Passive Participle
vīta m. n. vītā f.

Past Active Participle
vītavat m. n. vītavatī f.

Present Active Participle
vāyat m. n. vāyantī f.

Present Middle Participle
vāyamāna m. n. vāyamānā f.

Present Passive Participle
vīyamāna m. n. vīyamānā f.

Future Active Participle
vaiṣyat m. n. vaiṣyantī f.

Future Middle Participle
vaiṣyamāṇa m. n. vaiṣyamāṇā f.

Future Passive Participle
vātavya m. n. vātavyā f.

Future Passive Participle
veya m. n. veyā f.

Future Passive Participle
vāyanīya m. n. vāyanīyā f.

Perfect Active Participle
vavivas m. n. vavuṣī f.

Perfect Middle Participle
vavāna m. n. vavānā f.

Indeclinable forms

Infinitive
vātum

Absolutive
vītvā

Absolutive
-vīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria