Declension table of ?vāyamāna

Deva

MasculineSingularDualPlural
Nominativevāyamānaḥ vāyamānau vāyamānāḥ
Vocativevāyamāna vāyamānau vāyamānāḥ
Accusativevāyamānam vāyamānau vāyamānān
Instrumentalvāyamānena vāyamānābhyām vāyamānaiḥ vāyamānebhiḥ
Dativevāyamānāya vāyamānābhyām vāyamānebhyaḥ
Ablativevāyamānāt vāyamānābhyām vāyamānebhyaḥ
Genitivevāyamānasya vāyamānayoḥ vāyamānānām
Locativevāyamāne vāyamānayoḥ vāyamāneṣu

Compound vāyamāna -

Adverb -vāyamānam -vāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria