Declension table of ?vaiṣyat

Deva

MasculineSingularDualPlural
Nominativevaiṣyan vaiṣyantau vaiṣyantaḥ
Vocativevaiṣyan vaiṣyantau vaiṣyantaḥ
Accusativevaiṣyantam vaiṣyantau vaiṣyataḥ
Instrumentalvaiṣyatā vaiṣyadbhyām vaiṣyadbhiḥ
Dativevaiṣyate vaiṣyadbhyām vaiṣyadbhyaḥ
Ablativevaiṣyataḥ vaiṣyadbhyām vaiṣyadbhyaḥ
Genitivevaiṣyataḥ vaiṣyatoḥ vaiṣyatām
Locativevaiṣyati vaiṣyatoḥ vaiṣyatsu

Compound vaiṣyat -

Adverb -vaiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria