Declension table of ?vavāna

Deva

MasculineSingularDualPlural
Nominativevavānaḥ vavānau vavānāḥ
Vocativevavāna vavānau vavānāḥ
Accusativevavānam vavānau vavānān
Instrumentalvavānena vavānābhyām vavānaiḥ vavānebhiḥ
Dativevavānāya vavānābhyām vavānebhyaḥ
Ablativevavānāt vavānābhyām vavānebhyaḥ
Genitivevavānasya vavānayoḥ vavānānām
Locativevavāne vavānayoḥ vavāneṣu

Compound vavāna -

Adverb -vavānam -vavānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria