Declension table of ?vāyanīya

Deva

NeuterSingularDualPlural
Nominativevāyanīyam vāyanīye vāyanīyāni
Vocativevāyanīya vāyanīye vāyanīyāni
Accusativevāyanīyam vāyanīye vāyanīyāni
Instrumentalvāyanīyena vāyanīyābhyām vāyanīyaiḥ
Dativevāyanīyāya vāyanīyābhyām vāyanīyebhyaḥ
Ablativevāyanīyāt vāyanīyābhyām vāyanīyebhyaḥ
Genitivevāyanīyasya vāyanīyayoḥ vāyanīyānām
Locativevāyanīye vāyanīyayoḥ vāyanīyeṣu

Compound vāyanīya -

Adverb -vāyanīyam -vāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria