तिङन्तावली वै

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवायति वायतः वायन्ति
मध्यमवायसि वायथः वायथ
उत्तमवायामि वायावः वायामः


आत्मनेपदेएकद्विबहु
प्रथमवायते वायेते वायन्ते
मध्यमवायसे वायेथे वायध्वे
उत्तमवाये वायावहे वायामहे


कर्मणिएकद्विबहु
प्रथमवीयते वीयेते वीयन्ते
मध्यमवीयसे वीयेथे वीयध्वे
उत्तमवीये वीयावहे वीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवायत् अवायताम् अवायन्
मध्यमअवायः अवायतम् अवायत
उत्तमअवायम् अवायाव अवायाम


आत्मनेपदेएकद्विबहु
प्रथमअवायत अवायेताम् अवायन्त
मध्यमअवायथाः अवायेथाम् अवायध्वम्
उत्तमअवाये अवायावहि अवायामहि


कर्मणिएकद्विबहु
प्रथमअवीयत अवीयेताम् अवीयन्त
मध्यमअवीयथाः अवीयेथाम् अवीयध्वम्
उत्तमअवीये अवीयावहि अवीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवायेत् वायेताम् वायेयुः
मध्यमवायेः वायेतम् वायेत
उत्तमवायेयम् वायेव वायेम


आत्मनेपदेएकद्विबहु
प्रथमवायेत वायेयाताम् वायेरन्
मध्यमवायेथाः वायेयाथाम् वायेध्वम्
उत्तमवायेय वायेवहि वायेमहि


कर्मणिएकद्विबहु
प्रथमवीयेत वीयेयाताम् वीयेरन्
मध्यमवीयेथाः वीयेयाथाम् वीयेध्वम्
उत्तमवीयेय वीयेवहि वीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवायतु वायताम् वायन्तु
मध्यमवाय वायतम् वायत
उत्तमवायानि वायाव वायाम


आत्मनेपदेएकद्विबहु
प्रथमवायताम् वायेताम् वायन्ताम्
मध्यमवायस्व वायेथाम् वायध्वम्
उत्तमवायै वायावहै वायामहै


कर्मणिएकद्विबहु
प्रथमवीयताम् वीयेताम् वीयन्ताम्
मध्यमवीयस्व वीयेथाम् वीयध्वम्
उत्तमवीयै वीयावहै वीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवैष्यति वैष्यतः वैष्यन्ति
मध्यमवैष्यसि वैष्यथः वैष्यथ
उत्तमवैष्यामि वैष्यावः वैष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवैष्यते वैष्येते वैष्यन्ते
मध्यमवैष्यसे वैष्येथे वैष्यध्वे
उत्तमवैष्ये वैष्यावहे वैष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवाता वातारौ वातारः
मध्यमवातासि वातास्थः वातास्थ
उत्तमवातास्मि वातास्वः वातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववौ ववतुः ववुः
मध्यमवविथ ववाथ ववथुः वव
उत्तमववौ वविव वविम


आत्मनेपदेएकद्विबहु
प्रथमववे ववाते वविरे
मध्यमवविषे ववाथे वविध्वे
उत्तमववे वविवहे वविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवीयात् वीयास्ताम् वीयासुः
मध्यमवीयाः वीयास्तम् वीयास्त
उत्तमवीयासम् वीयास्व वीयास्म

कृदन्त

क्त
वीत m. n. वीता f.

क्तवतु
वीतवत् m. n. वीतवती f.

शतृ
वायत् m. n. वायन्ती f.

शानच्
वायमान m. n. वायमाना f.

शानच् कर्मणि
वीयमान m. n. वीयमाना f.

लुडादेश पर
वैष्यत् m. n. वैष्यन्ती f.

लुडादेश आत्म
वैष्यमाण m. n. वैष्यमाणा f.

तव्य
वातव्य m. n. वातव्या f.

यत्
वेय m. n. वेया f.

अनीयर्
वायनीय m. n. वायनीया f.

लिडादेश पर
वविवस् m. n. ववुषी f.

लिडादेश आत्म
ववान m. n. ववाना f.

अव्यय

तुमुन्
वातुम्

क्त्वा
वीत्वा

ल्यप्
॰वीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria