Declension table of ?vāyat

Deva

MasculineSingularDualPlural
Nominativevāyan vāyantau vāyantaḥ
Vocativevāyan vāyantau vāyantaḥ
Accusativevāyantam vāyantau vāyataḥ
Instrumentalvāyatā vāyadbhyām vāyadbhiḥ
Dativevāyate vāyadbhyām vāyadbhyaḥ
Ablativevāyataḥ vāyadbhyām vāyadbhyaḥ
Genitivevāyataḥ vāyatoḥ vāyatām
Locativevāyati vāyatoḥ vāyatsu

Compound vāyat -

Adverb -vāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria