Declension table of ?vāyamāna

Deva

NeuterSingularDualPlural
Nominativevāyamānam vāyamāne vāyamānāni
Vocativevāyamāna vāyamāne vāyamānāni
Accusativevāyamānam vāyamāne vāyamānāni
Instrumentalvāyamānena vāyamānābhyām vāyamānaiḥ
Dativevāyamānāya vāyamānābhyām vāyamānebhyaḥ
Ablativevāyamānāt vāyamānābhyām vāyamānebhyaḥ
Genitivevāyamānasya vāyamānayoḥ vāyamānānām
Locativevāyamāne vāyamānayoḥ vāyamāneṣu

Compound vāyamāna -

Adverb -vāyamānam -vāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria