Declension table of ?vavānā

Deva

FeminineSingularDualPlural
Nominativevavānā vavāne vavānāḥ
Vocativevavāne vavāne vavānāḥ
Accusativevavānām vavāne vavānāḥ
Instrumentalvavānayā vavānābhyām vavānābhiḥ
Dativevavānāyai vavānābhyām vavānābhyaḥ
Ablativevavānāyāḥ vavānābhyām vavānābhyaḥ
Genitivevavānāyāḥ vavānayoḥ vavānānām
Locativevavānāyām vavānayoḥ vavānāsu

Adverb -vavānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria