Declension table of ?vāyanīya

Deva

MasculineSingularDualPlural
Nominativevāyanīyaḥ vāyanīyau vāyanīyāḥ
Vocativevāyanīya vāyanīyau vāyanīyāḥ
Accusativevāyanīyam vāyanīyau vāyanīyān
Instrumentalvāyanīyena vāyanīyābhyām vāyanīyaiḥ vāyanīyebhiḥ
Dativevāyanīyāya vāyanīyābhyām vāyanīyebhyaḥ
Ablativevāyanīyāt vāyanīyābhyām vāyanīyebhyaḥ
Genitivevāyanīyasya vāyanīyayoḥ vāyanīyānām
Locativevāyanīye vāyanīyayoḥ vāyanīyeṣu

Compound vāyanīya -

Adverb -vāyanīyam -vāyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria