Declension table of ?vavivas

Deva

MasculineSingularDualPlural
Nominativevavivān vavivāṃsau vavivāṃsaḥ
Vocativevavivan vavivāṃsau vavivāṃsaḥ
Accusativevavivāṃsam vavivāṃsau vavuṣaḥ
Instrumentalvavuṣā vavivadbhyām vavivadbhiḥ
Dativevavuṣe vavivadbhyām vavivadbhyaḥ
Ablativevavuṣaḥ vavivadbhyām vavivadbhyaḥ
Genitivevavuṣaḥ vavuṣoḥ vavuṣām
Locativevavuṣi vavuṣoḥ vavivatsu

Compound vavivat -

Adverb -vavivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria