Declension table of ?vaiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevaiṣyamāṇam vaiṣyamāṇe vaiṣyamāṇāni
Vocativevaiṣyamāṇa vaiṣyamāṇe vaiṣyamāṇāni
Accusativevaiṣyamāṇam vaiṣyamāṇe vaiṣyamāṇāni
Instrumentalvaiṣyamāṇena vaiṣyamāṇābhyām vaiṣyamāṇaiḥ
Dativevaiṣyamāṇāya vaiṣyamāṇābhyām vaiṣyamāṇebhyaḥ
Ablativevaiṣyamāṇāt vaiṣyamāṇābhyām vaiṣyamāṇebhyaḥ
Genitivevaiṣyamāṇasya vaiṣyamāṇayoḥ vaiṣyamāṇānām
Locativevaiṣyamāṇe vaiṣyamāṇayoḥ vaiṣyamāṇeṣu

Compound vaiṣyamāṇa -

Adverb -vaiṣyamāṇam -vaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria