Declension table of ?vaiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaiṣyamāṇaḥ vaiṣyamāṇau vaiṣyamāṇāḥ
Vocativevaiṣyamāṇa vaiṣyamāṇau vaiṣyamāṇāḥ
Accusativevaiṣyamāṇam vaiṣyamāṇau vaiṣyamāṇān
Instrumentalvaiṣyamāṇena vaiṣyamāṇābhyām vaiṣyamāṇaiḥ vaiṣyamāṇebhiḥ
Dativevaiṣyamāṇāya vaiṣyamāṇābhyām vaiṣyamāṇebhyaḥ
Ablativevaiṣyamāṇāt vaiṣyamāṇābhyām vaiṣyamāṇebhyaḥ
Genitivevaiṣyamāṇasya vaiṣyamāṇayoḥ vaiṣyamāṇānām
Locativevaiṣyamāṇe vaiṣyamāṇayoḥ vaiṣyamāṇeṣu

Compound vaiṣyamāṇa -

Adverb -vaiṣyamāṇam -vaiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria