Declension table of ?vaiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaiṣyamāṇā vaiṣyamāṇe vaiṣyamāṇāḥ
Vocativevaiṣyamāṇe vaiṣyamāṇe vaiṣyamāṇāḥ
Accusativevaiṣyamāṇām vaiṣyamāṇe vaiṣyamāṇāḥ
Instrumentalvaiṣyamāṇayā vaiṣyamāṇābhyām vaiṣyamāṇābhiḥ
Dativevaiṣyamāṇāyai vaiṣyamāṇābhyām vaiṣyamāṇābhyaḥ
Ablativevaiṣyamāṇāyāḥ vaiṣyamāṇābhyām vaiṣyamāṇābhyaḥ
Genitivevaiṣyamāṇāyāḥ vaiṣyamāṇayoḥ vaiṣyamāṇānām
Locativevaiṣyamāṇāyām vaiṣyamāṇayoḥ vaiṣyamāṇāsu

Adverb -vaiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria