Conjugation tables of vṛdh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvardhāmi vardhāvaḥ vardhāmaḥ
Secondvardhasi vardhathaḥ vardhatha
Thirdvardhati vardhataḥ vardhanti


MiddleSingularDualPlural
Firstvardhe vardhāvahe vardhāmahe
Secondvardhase vardhethe vardhadhve
Thirdvardhate vardhete vardhante


PassiveSingularDualPlural
Firstvṛdhye vṛdhyāvahe vṛdhyāmahe
Secondvṛdhyase vṛdhyethe vṛdhyadhve
Thirdvṛdhyate vṛdhyete vṛdhyante


Imperfect

ActiveSingularDualPlural
Firstavardham avardhāva avardhāma
Secondavardhaḥ avardhatam avardhata
Thirdavardhat avardhatām avardhan


MiddleSingularDualPlural
Firstavardhe avardhāvahi avardhāmahi
Secondavardhathāḥ avardhethām avardhadhvam
Thirdavardhata avardhetām avardhanta


PassiveSingularDualPlural
Firstavṛdhye avṛdhyāvahi avṛdhyāmahi
Secondavṛdhyathāḥ avṛdhyethām avṛdhyadhvam
Thirdavṛdhyata avṛdhyetām avṛdhyanta


Optative

ActiveSingularDualPlural
Firstvardheyam vardheva vardhema
Secondvardheḥ vardhetam vardheta
Thirdvardhet vardhetām vardheyuḥ


MiddleSingularDualPlural
Firstvardheya vardhevahi vardhemahi
Secondvardhethāḥ vardheyāthām vardhedhvam
Thirdvardheta vardheyātām vardheran


PassiveSingularDualPlural
Firstvṛdhyeya vṛdhyevahi vṛdhyemahi
Secondvṛdhyethāḥ vṛdhyeyāthām vṛdhyedhvam
Thirdvṛdhyeta vṛdhyeyātām vṛdhyeran


Imperative

ActiveSingularDualPlural
Firstvardhāni vardhāva vardhāma
Secondvardha vardhatam vardhata
Thirdvardhatu vardhatām vardhantu


MiddleSingularDualPlural
Firstvardhai vardhāvahai vardhāmahai
Secondvardhasva vardhethām vardhadhvam
Thirdvardhatām vardhetām vardhantām


PassiveSingularDualPlural
Firstvṛdhyai vṛdhyāvahai vṛdhyāmahai
Secondvṛdhyasva vṛdhyethām vṛdhyadhvam
Thirdvṛdhyatām vṛdhyetām vṛdhyantām


Future

ActiveSingularDualPlural
Firstvardhiṣyāmi vartsyāmi vardhiṣyāvaḥ vartsyāvaḥ vardhiṣyāmaḥ vartsyāmaḥ
Secondvardhiṣyasi vartsyasi vardhiṣyathaḥ vartsyathaḥ vardhiṣyatha vartsyatha
Thirdvardhiṣyati vartsyati vardhiṣyataḥ vartsyataḥ vardhiṣyanti vartsyanti


MiddleSingularDualPlural
Firstvardhiṣye vartsye vardhiṣyāvahe vartsyāvahe vardhiṣyāmahe vartsyāmahe
Secondvardhiṣyase vartsyase vardhiṣyethe vartsyethe vardhiṣyadhve vartsyadhve
Thirdvardhiṣyate vartsyate vardhiṣyete vartsyete vardhiṣyante vartsyante


Periphrastic Future

ActiveSingularDualPlural
Firstvardhitāsmi vardhitāsvaḥ vardhitāsmaḥ
Secondvardhitāsi vardhitāsthaḥ vardhitāstha
Thirdvardhitā vardhitārau vardhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavardha vavṛdhiva vavṛdhima
Secondvavardhitha vavṛdhathuḥ vavṛdha
Thirdvavardha vavṛdhatuḥ vavṛdhuḥ


MiddleSingularDualPlural
Firstvavṛdhe vavṛdhivahe vavṛdhimahe
Secondvavṛdhiṣe vavṛdhāthe vavṛdhidhve
Thirdvavṛdhe vavṛdhāte vavṛdhire


Aorist

ActiveSingularDualPlural
Firstavṛdham avīvṛdham avardhiṣam avṛdhāva avīvṛdhāva avardhiṣva avṛdhāma avīvṛdhāma avardhiṣma
Secondavṛdhaḥ avīvṛdhaḥ avardhīḥ avṛdhatam avīvṛdhatam avardhiṣṭam avṛdhata avīvṛdhata avardhiṣṭa
Thirdavṛdhat avīvṛdhat avardhīt avṛdhatām avīvṛdhatām avardhiṣṭām avṛdhan avīvṛdhan avardhiṣuḥ


MiddleSingularDualPlural
Firstavṛdhe avīvṛdhe avardhiṣi avṛdhāvahi avīvṛdhāvahi avardhiṣvahi avṛdhāmahi avīvṛdhāmahi avardhiṣmahi
Secondavṛdhathāḥ avīvṛdhathāḥ avardhiṣṭhāḥ avṛdhethām avīvṛdhethām avardhiṣāthām avṛdhadhvam avīvṛdhadhvam avardhidhvam
Thirdavṛdhata avīvṛdhata avardhiṣṭa avṛdhetām avīvṛdhetām avardhiṣātām avṛdhanta avīvṛdhanta avardhiṣata


Benedictive

ActiveSingularDualPlural
Firstvṛdhyāsam vṛdhyāsva vṛdhyāsma
Secondvṛdhyāḥ vṛdhyāstam vṛdhyāsta
Thirdvṛdhyāt vṛdhyāstām vṛdhyāsuḥ

Participles

Past Passive Participle
vṛddha m. n. vṛddhā f.

Past Active Participle
vṛddhavat m. n. vṛddhavatī f.

Present Active Participle
vardhat m. n. vardhantī f.

Present Middle Participle
vardhamāna m. n. vardhamānā f.

Present Passive Participle
vṛdhyamāna m. n. vṛdhyamānā f.

Future Active Participle
vartsyat m. n. vartsyantī f.

Future Active Participle
vardhiṣyat m. n. vardhiṣyantī f.

Future Middle Participle
vardhiṣyamāṇa m. n. vardhiṣyamāṇā f.

Future Middle Participle
vartsyamāna m. n. vartsyamānā f.

Future Passive Participle
vardhitavya m. n. vardhitavyā f.

Future Passive Participle
vṛdhya m. n. vṛdhyā f.

Future Passive Participle
vardhanīya m. n. vardhanīyā f.

Perfect Active Participle
vavṛdhvas m. n. vavṛdhuṣī f.

Perfect Middle Participle
vavṛdhāna m. n. vavṛdhānā f.

Indeclinable forms

Infinitive
vardhitum

Absolutive
vṛddhvā

Absolutive
vardhitvā

Absolutive
-vṛdhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstvardhayāmi vardhayāvaḥ vardhayāmaḥ
Secondvardhayasi vardhayathaḥ vardhayatha
Thirdvardhayati vardhayataḥ vardhayanti


MiddleSingularDualPlural
Firstvardhaye vardhayāvahe vardhayāmahe
Secondvardhayase vardhayethe vardhayadhve
Thirdvardhayate vardhayete vardhayante


PassiveSingularDualPlural
Firstvardhye vardhyāvahe vardhyāmahe
Secondvardhyase vardhyethe vardhyadhve
Thirdvardhyate vardhyete vardhyante


Imperfect

ActiveSingularDualPlural
Firstavardhayam avardhayāva avardhayāma
Secondavardhayaḥ avardhayatam avardhayata
Thirdavardhayat avardhayatām avardhayan


MiddleSingularDualPlural
Firstavardhaye avardhayāvahi avardhayāmahi
Secondavardhayathāḥ avardhayethām avardhayadhvam
Thirdavardhayata avardhayetām avardhayanta


PassiveSingularDualPlural
Firstavardhye avardhyāvahi avardhyāmahi
Secondavardhyathāḥ avardhyethām avardhyadhvam
Thirdavardhyata avardhyetām avardhyanta


Optative

ActiveSingularDualPlural
Firstvardhayeyam vardhayeva vardhayema
Secondvardhayeḥ vardhayetam vardhayeta
Thirdvardhayet vardhayetām vardhayeyuḥ


MiddleSingularDualPlural
Firstvardhayeya vardhayevahi vardhayemahi
Secondvardhayethāḥ vardhayeyāthām vardhayedhvam
Thirdvardhayeta vardhayeyātām vardhayeran


PassiveSingularDualPlural
Firstvardhyeya vardhyevahi vardhyemahi
Secondvardhyethāḥ vardhyeyāthām vardhyedhvam
Thirdvardhyeta vardhyeyātām vardhyeran


Imperative

ActiveSingularDualPlural
Firstvardhayāni vardhayāva vardhayāma
Secondvardhaya vardhayatam vardhayata
Thirdvardhayatu vardhayatām vardhayantu


MiddleSingularDualPlural
Firstvardhayai vardhayāvahai vardhayāmahai
Secondvardhayasva vardhayethām vardhayadhvam
Thirdvardhayatām vardhayetām vardhayantām


PassiveSingularDualPlural
Firstvardhyai vardhyāvahai vardhyāmahai
Secondvardhyasva vardhyethām vardhyadhvam
Thirdvardhyatām vardhyetām vardhyantām


Future

ActiveSingularDualPlural
Firstvardhayiṣyāmi vardhayiṣyāvaḥ vardhayiṣyāmaḥ
Secondvardhayiṣyasi vardhayiṣyathaḥ vardhayiṣyatha
Thirdvardhayiṣyati vardhayiṣyataḥ vardhayiṣyanti


MiddleSingularDualPlural
Firstvardhayiṣye vardhayiṣyāvahe vardhayiṣyāmahe
Secondvardhayiṣyase vardhayiṣyethe vardhayiṣyadhve
Thirdvardhayiṣyate vardhayiṣyete vardhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvardhayitāsmi vardhayitāsvaḥ vardhayitāsmaḥ
Secondvardhayitāsi vardhayitāsthaḥ vardhayitāstha
Thirdvardhayitā vardhayitārau vardhayitāraḥ

Participles

Past Passive Participle
vardhita m. n. vardhitā f.

Past Active Participle
vardhitavat m. n. vardhitavatī f.

Present Active Participle
vardhayat m. n. vardhayantī f.

Present Middle Participle
vardhayamāna m. n. vardhayamānā f.

Present Passive Participle
vardhyamāna m. n. vardhyamānā f.

Future Active Participle
vardhayiṣyat m. n. vardhayiṣyantī f.

Future Middle Participle
vardhayiṣyamāṇa m. n. vardhayiṣyamāṇā f.

Future Passive Participle
vardhya m. n. vardhyā f.

Future Passive Participle
vardhanīya m. n. vardhanīyā f.

Future Passive Participle
vardhayitavya m. n. vardhayitavyā f.

Indeclinable forms

Infinitive
vardhayitum

Absolutive
vardhayitvā

Absolutive
-vardhya

Periphrastic Perfect
vardhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria