Declension table of ?vardhiṣyat

Deva

NeuterSingularDualPlural
Nominativevardhiṣyat vardhiṣyantī vardhiṣyatī vardhiṣyanti
Vocativevardhiṣyat vardhiṣyantī vardhiṣyatī vardhiṣyanti
Accusativevardhiṣyat vardhiṣyantī vardhiṣyatī vardhiṣyanti
Instrumentalvardhiṣyatā vardhiṣyadbhyām vardhiṣyadbhiḥ
Dativevardhiṣyate vardhiṣyadbhyām vardhiṣyadbhyaḥ
Ablativevardhiṣyataḥ vardhiṣyadbhyām vardhiṣyadbhyaḥ
Genitivevardhiṣyataḥ vardhiṣyatoḥ vardhiṣyatām
Locativevardhiṣyati vardhiṣyatoḥ vardhiṣyatsu

Adverb -vardhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria