Declension table of ?vṛdhya

Deva

NeuterSingularDualPlural
Nominativevṛdhyam vṛdhye vṛdhyāni
Vocativevṛdhya vṛdhye vṛdhyāni
Accusativevṛdhyam vṛdhye vṛdhyāni
Instrumentalvṛdhyena vṛdhyābhyām vṛdhyaiḥ
Dativevṛdhyāya vṛdhyābhyām vṛdhyebhyaḥ
Ablativevṛdhyāt vṛdhyābhyām vṛdhyebhyaḥ
Genitivevṛdhyasya vṛdhyayoḥ vṛdhyānām
Locativevṛdhye vṛdhyayoḥ vṛdhyeṣu

Compound vṛdhya -

Adverb -vṛdhyam -vṛdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria