Declension table of ?vavṛdhuṣī

Deva

FeminineSingularDualPlural
Nominativevavṛdhuṣī vavṛdhuṣyau vavṛdhuṣyaḥ
Vocativevavṛdhuṣi vavṛdhuṣyau vavṛdhuṣyaḥ
Accusativevavṛdhuṣīm vavṛdhuṣyau vavṛdhuṣīḥ
Instrumentalvavṛdhuṣyā vavṛdhuṣībhyām vavṛdhuṣībhiḥ
Dativevavṛdhuṣyai vavṛdhuṣībhyām vavṛdhuṣībhyaḥ
Ablativevavṛdhuṣyāḥ vavṛdhuṣībhyām vavṛdhuṣībhyaḥ
Genitivevavṛdhuṣyāḥ vavṛdhuṣyoḥ vavṛdhuṣīṇām
Locativevavṛdhuṣyām vavṛdhuṣyoḥ vavṛdhuṣīṣu

Compound vavṛdhuṣi - vavṛdhuṣī -

Adverb -vavṛdhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria