Declension table of ?vavṛdhvas

Deva

NeuterSingularDualPlural
Nominativevavṛdhvat vavṛdhvasī vavṛdhvaṃsi
Vocativevavṛdhvat vavṛdhvasī vavṛdhvaṃsi
Accusativevavṛdhvat vavṛdhvasī vavṛdhvaṃsi
Instrumentalvavṛdhvasā vavṛdhvadbhyām vavṛdhvadbhiḥ
Dativevavṛdhvase vavṛdhvadbhyām vavṛdhvadbhyaḥ
Ablativevavṛdhvasaḥ vavṛdhvadbhyām vavṛdhvadbhyaḥ
Genitivevavṛdhvasaḥ vavṛdhvasoḥ vavṛdhvasām
Locativevavṛdhvasi vavṛdhvasoḥ vavṛdhvatsu

Compound vavṛdhvad -

Adverb -vavṛdhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria