तिङन्तावली वृध्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्धति वर्धतः वर्धन्ति
मध्यमवर्धसि वर्धथः वर्धथ
उत्तमवर्धामि वर्धावः वर्धामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धते वर्धेते वर्धन्ते
मध्यमवर्धसे वर्धेथे वर्धध्वे
उत्तमवर्धे वर्धावहे वर्धामहे


कर्मणिएकद्विबहु
प्रथमवृध्यते वृध्येते वृध्यन्ते
मध्यमवृध्यसे वृध्येथे वृध्यध्वे
उत्तमवृध्ये वृध्यावहे वृध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्धत् अवर्धताम् अवर्धन्
मध्यमअवर्धः अवर्धतम् अवर्धत
उत्तमअवर्धम् अवर्धाव अवर्धाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्धत अवर्धेताम् अवर्धन्त
मध्यमअवर्धथाः अवर्धेथाम् अवर्धध्वम्
उत्तमअवर्धे अवर्धावहि अवर्धामहि


कर्मणिएकद्विबहु
प्रथमअवृध्यत अवृध्येताम् अवृध्यन्त
मध्यमअवृध्यथाः अवृध्येथाम् अवृध्यध्वम्
उत्तमअवृध्ये अवृध्यावहि अवृध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्धेत् वर्धेताम् वर्धेयुः
मध्यमवर्धेः वर्धेतम् वर्धेत
उत्तमवर्धेयम् वर्धेव वर्धेम


आत्मनेपदेएकद्विबहु
प्रथमवर्धेत वर्धेयाताम् वर्धेरन्
मध्यमवर्धेथाः वर्धेयाथाम् वर्धेध्वम्
उत्तमवर्धेय वर्धेवहि वर्धेमहि


कर्मणिएकद्विबहु
प्रथमवृध्येत वृध्येयाताम् वृध्येरन्
मध्यमवृध्येथाः वृध्येयाथाम् वृध्येध्वम्
उत्तमवृध्येय वृध्येवहि वृध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्धतु वर्धताम् वर्धन्तु
मध्यमवर्ध वर्धतम् वर्धत
उत्तमवर्धानि वर्धाव वर्धाम


आत्मनेपदेएकद्विबहु
प्रथमवर्धताम् वर्धेताम् वर्धन्ताम्
मध्यमवर्धस्व वर्धेथाम् वर्धध्वम्
उत्तमवर्धै वर्धावहै वर्धामहै


कर्मणिएकद्विबहु
प्रथमवृध्यताम् वृध्येताम् वृध्यन्ताम्
मध्यमवृध्यस्व वृध्येथाम् वृध्यध्वम्
उत्तमवृध्यै वृध्यावहै वृध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्धिष्यति वर्त्स्यति वर्धिष्यतः वर्त्स्यतः वर्धिष्यन्ति वर्त्स्यन्ति
मध्यमवर्धिष्यसि वर्त्स्यसि वर्धिष्यथः वर्त्स्यथः वर्धिष्यथ वर्त्स्यथ
उत्तमवर्धिष्यामि वर्त्स्यामि वर्धिष्यावः वर्त्स्यावः वर्धिष्यामः वर्त्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धिष्यते वर्त्स्यते वर्धिष्येते वर्त्स्येते वर्धिष्यन्ते वर्त्स्यन्ते
मध्यमवर्धिष्यसे वर्त्स्यसे वर्धिष्येथे वर्त्स्येथे वर्धिष्यध्वे वर्त्स्यध्वे
उत्तमवर्धिष्ये वर्त्स्ये वर्धिष्यावहे वर्त्स्यावहे वर्धिष्यामहे वर्त्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्धिता वर्धितारौ वर्धितारः
मध्यमवर्धितासि वर्धितास्थः वर्धितास्थ
उत्तमवर्धितास्मि वर्धितास्वः वर्धितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववर्ध ववृधतुः ववृधुः
मध्यमववर्धिथ ववृधथुः ववृध
उत्तमववर्ध ववृधिव ववृधिम


आत्मनेपदेएकद्विबहु
प्रथमववृधे ववृधाते ववृधिरे
मध्यमववृधिषे ववृधाथे ववृधिध्वे
उत्तमववृधे ववृधिवहे ववृधिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअवृधत् अवीवृधत् अवर्धीत् अवृधताम् अवीवृधताम् अवर्धिष्टाम् अवृधन् अवीवृधन् अवर्धिषुः
मध्यमअवृधः अवीवृधः अवर्धीः अवृधतम् अवीवृधतम् अवर्धिष्टम् अवृधत अवीवृधत अवर्धिष्ट
उत्तमअवृधम् अवीवृधम् अवर्धिषम् अवृधाव अवीवृधाव अवर्धिष्व अवृधाम अवीवृधाम अवर्धिष्म


आत्मनेपदेएकद्विबहु
प्रथमअवृधत अवीवृधत अवर्धिष्ट अवृधेताम् अवीवृधेताम् अवर्धिषाताम् अवृधन्त अवीवृधन्त अवर्धिषत
मध्यमअवृधथाः अवीवृधथाः अवर्धिष्ठाः अवृधेथाम् अवीवृधेथाम् अवर्धिषाथाम् अवृधध्वम् अवीवृधध्वम् अवर्धिध्वम्
उत्तमअवृधे अवीवृधे अवर्धिषि अवृधावहि अवीवृधावहि अवर्धिष्वहि अवृधामहि अवीवृधामहि अवर्धिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवृध्यात् वृध्यास्ताम् वृध्यासुः
मध्यमवृध्याः वृध्यास्तम् वृध्यास्त
उत्तमवृध्यासम् वृध्यास्व वृध्यास्म

कृदन्त

क्त
वृद्ध m. n. वृद्धा f.

क्तवतु
वृद्धवत् m. n. वृद्धवती f.

शतृ
वर्धत् m. n. वर्धन्ती f.

शानच्
वर्धमान m. n. वर्धमाना f.

शानच् कर्मणि
वृध्यमान m. n. वृध्यमाना f.

लुडादेश पर
वर्त्स्यत् m. n. वर्त्स्यन्ती f.

लुडादेश पर
वर्धिष्यत् m. n. वर्धिष्यन्ती f.

लुडादेश आत्म
वर्धिष्यमाण m. n. वर्धिष्यमाणा f.

लुडादेश आत्म
वर्त्स्यमान m. n. वर्त्स्यमाना f.

तव्य
वर्धितव्य m. n. वर्धितव्या f.

यत्
वृध्य m. n. वृध्या f.

अनीयर्
वर्धनीय m. n. वर्धनीया f.

लिडादेश पर
ववृध्वस् m. n. ववृधुषी f.

लिडादेश आत्म
ववृधान m. n. ववृधाना f.

अव्यय

तुमुन्
वर्धितुम्

क्त्वा
वृद्ध्वा

क्त्वा
वर्धित्वा

ल्यप्
॰वृध्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयति वर्धयतः वर्धयन्ति
मध्यमवर्धयसि वर्धयथः वर्धयथ
उत्तमवर्धयामि वर्धयावः वर्धयामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धयते वर्धयेते वर्धयन्ते
मध्यमवर्धयसे वर्धयेथे वर्धयध्वे
उत्तमवर्धये वर्धयावहे वर्धयामहे


कर्मणिएकद्विबहु
प्रथमवर्ध्यते वर्ध्येते वर्ध्यन्ते
मध्यमवर्ध्यसे वर्ध्येथे वर्ध्यध्वे
उत्तमवर्ध्ये वर्ध्यावहे वर्ध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवर्धयत् अवर्धयताम् अवर्धयन्
मध्यमअवर्धयः अवर्धयतम् अवर्धयत
उत्तमअवर्धयम् अवर्धयाव अवर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमअवर्धयत अवर्धयेताम् अवर्धयन्त
मध्यमअवर्धयथाः अवर्धयेथाम् अवर्धयध्वम्
उत्तमअवर्धये अवर्धयावहि अवर्धयामहि


कर्मणिएकद्विबहु
प्रथमअवर्ध्यत अवर्ध्येताम् अवर्ध्यन्त
मध्यमअवर्ध्यथाः अवर्ध्येथाम् अवर्ध्यध्वम्
उत्तमअवर्ध्ये अवर्ध्यावहि अवर्ध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवर्धयेत् वर्धयेताम् वर्धयेयुः
मध्यमवर्धयेः वर्धयेतम् वर्धयेत
उत्तमवर्धयेयम् वर्धयेव वर्धयेम


आत्मनेपदेएकद्विबहु
प्रथमवर्धयेत वर्धयेयाताम् वर्धयेरन्
मध्यमवर्धयेथाः वर्धयेयाथाम् वर्धयेध्वम्
उत्तमवर्धयेय वर्धयेवहि वर्धयेमहि


कर्मणिएकद्विबहु
प्रथमवर्ध्येत वर्ध्येयाताम् वर्ध्येरन्
मध्यमवर्ध्येथाः वर्ध्येयाथाम् वर्ध्येध्वम्
उत्तमवर्ध्येय वर्ध्येवहि वर्ध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयतु वर्धयताम् वर्धयन्तु
मध्यमवर्धय वर्धयतम् वर्धयत
उत्तमवर्धयानि वर्धयाव वर्धयाम


आत्मनेपदेएकद्विबहु
प्रथमवर्धयताम् वर्धयेताम् वर्धयन्ताम्
मध्यमवर्धयस्व वर्धयेथाम् वर्धयध्वम्
उत्तमवर्धयै वर्धयावहै वर्धयामहै


कर्मणिएकद्विबहु
प्रथमवर्ध्यताम् वर्ध्येताम् वर्ध्यन्ताम्
मध्यमवर्ध्यस्व वर्ध्येथाम् वर्ध्यध्वम्
उत्तमवर्ध्यै वर्ध्यावहै वर्ध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयिष्यति वर्धयिष्यतः वर्धयिष्यन्ति
मध्यमवर्धयिष्यसि वर्धयिष्यथः वर्धयिष्यथ
उत्तमवर्धयिष्यामि वर्धयिष्यावः वर्धयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवर्धयिष्यते वर्धयिष्येते वर्धयिष्यन्ते
मध्यमवर्धयिष्यसे वर्धयिष्येथे वर्धयिष्यध्वे
उत्तमवर्धयिष्ये वर्धयिष्यावहे वर्धयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवर्धयिता वर्धयितारौ वर्धयितारः
मध्यमवर्धयितासि वर्धयितास्थः वर्धयितास्थ
उत्तमवर्धयितास्मि वर्धयितास्वः वर्धयितास्मः

कृदन्त

क्त
वर्धित m. n. वर्धिता f.

क्तवतु
वर्धितवत् m. n. वर्धितवती f.

शतृ
वर्धयत् m. n. वर्धयन्ती f.

शानच्
वर्धयमान m. n. वर्धयमाना f.

शानच् कर्मणि
वर्ध्यमान m. n. वर्ध्यमाना f.

लुडादेश पर
वर्धयिष्यत् m. n. वर्धयिष्यन्ती f.

लुडादेश आत्म
वर्धयिष्यमाण m. n. वर्धयिष्यमाणा f.

यत्
वर्ध्य m. n. वर्ध्या f.

अनीयर्
वर्धनीय m. n. वर्धनीया f.

तव्य
वर्धयितव्य m. n. वर्धयितव्या f.

अव्यय

तुमुन्
वर्धयितुम्

क्त्वा
वर्धयित्वा

ल्यप्
॰वर्ध्य

लिट्
वर्धयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria