Declension table of ?vardhantī

Deva

FeminineSingularDualPlural
Nominativevardhantī vardhantyau vardhantyaḥ
Vocativevardhanti vardhantyau vardhantyaḥ
Accusativevardhantīm vardhantyau vardhantīḥ
Instrumentalvardhantyā vardhantībhyām vardhantībhiḥ
Dativevardhantyai vardhantībhyām vardhantībhyaḥ
Ablativevardhantyāḥ vardhantībhyām vardhantībhyaḥ
Genitivevardhantyāḥ vardhantyoḥ vardhantīnām
Locativevardhantyām vardhantyoḥ vardhantīṣu

Compound vardhanti - vardhantī -

Adverb -vardhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria