Declension table of ?vṛddhavatī

Deva

FeminineSingularDualPlural
Nominativevṛddhavatī vṛddhavatyau vṛddhavatyaḥ
Vocativevṛddhavati vṛddhavatyau vṛddhavatyaḥ
Accusativevṛddhavatīm vṛddhavatyau vṛddhavatīḥ
Instrumentalvṛddhavatyā vṛddhavatībhyām vṛddhavatībhiḥ
Dativevṛddhavatyai vṛddhavatībhyām vṛddhavatībhyaḥ
Ablativevṛddhavatyāḥ vṛddhavatībhyām vṛddhavatībhyaḥ
Genitivevṛddhavatyāḥ vṛddhavatyoḥ vṛddhavatīnām
Locativevṛddhavatyām vṛddhavatyoḥ vṛddhavatīṣu

Compound vṛddhavati - vṛddhavatī -

Adverb -vṛddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria