Declension table of ?vardhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevardhayiṣyantī vardhayiṣyantyau vardhayiṣyantyaḥ
Vocativevardhayiṣyanti vardhayiṣyantyau vardhayiṣyantyaḥ
Accusativevardhayiṣyantīm vardhayiṣyantyau vardhayiṣyantīḥ
Instrumentalvardhayiṣyantyā vardhayiṣyantībhyām vardhayiṣyantībhiḥ
Dativevardhayiṣyantyai vardhayiṣyantībhyām vardhayiṣyantībhyaḥ
Ablativevardhayiṣyantyāḥ vardhayiṣyantībhyām vardhayiṣyantībhyaḥ
Genitivevardhayiṣyantyāḥ vardhayiṣyantyoḥ vardhayiṣyantīnām
Locativevardhayiṣyantyām vardhayiṣyantyoḥ vardhayiṣyantīṣu

Compound vardhayiṣyanti - vardhayiṣyantī -

Adverb -vardhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria