Declension table of ?vardhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevardhiṣyamāṇā vardhiṣyamāṇe vardhiṣyamāṇāḥ
Vocativevardhiṣyamāṇe vardhiṣyamāṇe vardhiṣyamāṇāḥ
Accusativevardhiṣyamāṇām vardhiṣyamāṇe vardhiṣyamāṇāḥ
Instrumentalvardhiṣyamāṇayā vardhiṣyamāṇābhyām vardhiṣyamāṇābhiḥ
Dativevardhiṣyamāṇāyai vardhiṣyamāṇābhyām vardhiṣyamāṇābhyaḥ
Ablativevardhiṣyamāṇāyāḥ vardhiṣyamāṇābhyām vardhiṣyamāṇābhyaḥ
Genitivevardhiṣyamāṇāyāḥ vardhiṣyamāṇayoḥ vardhiṣyamāṇānām
Locativevardhiṣyamāṇāyām vardhiṣyamāṇayoḥ vardhiṣyamāṇāsu

Adverb -vardhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria