Declension table of ?vardhiṣyat

Deva

MasculineSingularDualPlural
Nominativevardhiṣyan vardhiṣyantau vardhiṣyantaḥ
Vocativevardhiṣyan vardhiṣyantau vardhiṣyantaḥ
Accusativevardhiṣyantam vardhiṣyantau vardhiṣyataḥ
Instrumentalvardhiṣyatā vardhiṣyadbhyām vardhiṣyadbhiḥ
Dativevardhiṣyate vardhiṣyadbhyām vardhiṣyadbhyaḥ
Ablativevardhiṣyataḥ vardhiṣyadbhyām vardhiṣyadbhyaḥ
Genitivevardhiṣyataḥ vardhiṣyatoḥ vardhiṣyatām
Locativevardhiṣyati vardhiṣyatoḥ vardhiṣyatsu

Compound vardhiṣyat -

Adverb -vardhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria