Declension table of ?vardhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevardhiṣyantī vardhiṣyantyau vardhiṣyantyaḥ
Vocativevardhiṣyanti vardhiṣyantyau vardhiṣyantyaḥ
Accusativevardhiṣyantīm vardhiṣyantyau vardhiṣyantīḥ
Instrumentalvardhiṣyantyā vardhiṣyantībhyām vardhiṣyantībhiḥ
Dativevardhiṣyantyai vardhiṣyantībhyām vardhiṣyantībhyaḥ
Ablativevardhiṣyantyāḥ vardhiṣyantībhyām vardhiṣyantībhyaḥ
Genitivevardhiṣyantyāḥ vardhiṣyantyoḥ vardhiṣyantīnām
Locativevardhiṣyantyām vardhiṣyantyoḥ vardhiṣyantīṣu

Compound vardhiṣyanti - vardhiṣyantī -

Adverb -vardhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria